Declension table of ?kṣititalāpsaras

Deva

FeminineSingularDualPlural
Nominativekṣititalāpsarāḥ kṣititalāpsarasau kṣititalāpsarasaḥ
Vocativekṣititalāpsaraḥ kṣititalāpsarasau kṣititalāpsarasaḥ
Accusativekṣititalāpsarasam kṣititalāpsarasau kṣititalāpsarasaḥ
Instrumentalkṣititalāpsarasā kṣititalāpsarobhyām kṣititalāpsarobhiḥ
Dativekṣititalāpsarase kṣititalāpsarobhyām kṣititalāpsarobhyaḥ
Ablativekṣititalāpsarasaḥ kṣititalāpsarobhyām kṣititalāpsarobhyaḥ
Genitivekṣititalāpsarasaḥ kṣititalāpsarasoḥ kṣititalāpsarasām
Locativekṣititalāpsarasi kṣititalāpsarasoḥ kṣititalāpsaraḥsu

Compound kṣititalāpsaras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria