Declension table of ?kṣitisuta

Deva

MasculineSingularDualPlural
Nominativekṣitisutaḥ kṣitisutau kṣitisutāḥ
Vocativekṣitisuta kṣitisutau kṣitisutāḥ
Accusativekṣitisutam kṣitisutau kṣitisutān
Instrumentalkṣitisutena kṣitisutābhyām kṣitisutaiḥ kṣitisutebhiḥ
Dativekṣitisutāya kṣitisutābhyām kṣitisutebhyaḥ
Ablativekṣitisutāt kṣitisutābhyām kṣitisutebhyaḥ
Genitivekṣitisutasya kṣitisutayoḥ kṣitisutānām
Locativekṣitisute kṣitisutayoḥ kṣitisuteṣu

Compound kṣitisuta -

Adverb -kṣitisutam -kṣitisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria