Declension table of ?kṣitisura

Deva

MasculineSingularDualPlural
Nominativekṣitisuraḥ kṣitisurau kṣitisurāḥ
Vocativekṣitisura kṣitisurau kṣitisurāḥ
Accusativekṣitisuram kṣitisurau kṣitisurān
Instrumentalkṣitisureṇa kṣitisurābhyām kṣitisuraiḥ kṣitisurebhiḥ
Dativekṣitisurāya kṣitisurābhyām kṣitisurebhyaḥ
Ablativekṣitisurāt kṣitisurābhyām kṣitisurebhyaḥ
Genitivekṣitisurasya kṣitisurayoḥ kṣitisurāṇām
Locativekṣitisure kṣitisurayoḥ kṣitisureṣu

Compound kṣitisura -

Adverb -kṣitisuram -kṣitisurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria