Declension table of ?kṣitispṛś

Deva

MasculineSingularDualPlural
Nominativekṣitispṛk kṣitispṛśau kṣitispṛśaḥ
Vocativekṣitispṛk kṣitispṛśau kṣitispṛśaḥ
Accusativekṣitispṛśam kṣitispṛśau kṣitispṛśaḥ
Instrumentalkṣitispṛśā kṣitispṛgbhyām kṣitispṛgbhiḥ
Dativekṣitispṛśe kṣitispṛgbhyām kṣitispṛgbhyaḥ
Ablativekṣitispṛśaḥ kṣitispṛgbhyām kṣitispṛgbhyaḥ
Genitivekṣitispṛśaḥ kṣitispṛśoḥ kṣitispṛśām
Locativekṣitispṛśi kṣitispṛśoḥ kṣitispṛkṣu

Compound kṣitispṛk -

Adverb -kṣitispṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria