Declension table of ?kṣitiruha

Deva

MasculineSingularDualPlural
Nominativekṣitiruhaḥ kṣitiruhau kṣitiruhāḥ
Vocativekṣitiruha kṣitiruhau kṣitiruhāḥ
Accusativekṣitiruham kṣitiruhau kṣitiruhān
Instrumentalkṣitiruheṇa kṣitiruhābhyām kṣitiruhaiḥ kṣitiruhebhiḥ
Dativekṣitiruhāya kṣitiruhābhyām kṣitiruhebhyaḥ
Ablativekṣitiruhāt kṣitiruhābhyām kṣitiruhebhyaḥ
Genitivekṣitiruhasya kṣitiruhayoḥ kṣitiruhāṇām
Locativekṣitiruhe kṣitiruhayoḥ kṣitiruheṣu

Compound kṣitiruha -

Adverb -kṣitiruham -kṣitiruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria