Declension table of ?kṣitiputra

Deva

MasculineSingularDualPlural
Nominativekṣitiputraḥ kṣitiputrau kṣitiputrāḥ
Vocativekṣitiputra kṣitiputrau kṣitiputrāḥ
Accusativekṣitiputram kṣitiputrau kṣitiputrān
Instrumentalkṣitiputreṇa kṣitiputrābhyām kṣitiputraiḥ kṣitiputrebhiḥ
Dativekṣitiputrāya kṣitiputrābhyām kṣitiputrebhyaḥ
Ablativekṣitiputrāt kṣitiputrābhyām kṣitiputrebhyaḥ
Genitivekṣitiputrasya kṣitiputrayoḥ kṣitiputrāṇām
Locativekṣitiputre kṣitiputrayoḥ kṣitiputreṣu

Compound kṣitiputra -

Adverb -kṣitiputram -kṣitiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria