Declension table of ?kṣitipratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativekṣitipratiṣṭhā kṣitipratiṣṭhe kṣitipratiṣṭhāḥ
Vocativekṣitipratiṣṭhe kṣitipratiṣṭhe kṣitipratiṣṭhāḥ
Accusativekṣitipratiṣṭhām kṣitipratiṣṭhe kṣitipratiṣṭhāḥ
Instrumentalkṣitipratiṣṭhayā kṣitipratiṣṭhābhyām kṣitipratiṣṭhābhiḥ
Dativekṣitipratiṣṭhāyai kṣitipratiṣṭhābhyām kṣitipratiṣṭhābhyaḥ
Ablativekṣitipratiṣṭhāyāḥ kṣitipratiṣṭhābhyām kṣitipratiṣṭhābhyaḥ
Genitivekṣitipratiṣṭhāyāḥ kṣitipratiṣṭhayoḥ kṣitipratiṣṭhānām
Locativekṣitipratiṣṭhāyām kṣitipratiṣṭhayoḥ kṣitipratiṣṭhāsu

Adverb -kṣitipratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria