Declension table of ?kṣitipratiṣṭha

Deva

NeuterSingularDualPlural
Nominativekṣitipratiṣṭham kṣitipratiṣṭhe kṣitipratiṣṭhāni
Vocativekṣitipratiṣṭha kṣitipratiṣṭhe kṣitipratiṣṭhāni
Accusativekṣitipratiṣṭham kṣitipratiṣṭhe kṣitipratiṣṭhāni
Instrumentalkṣitipratiṣṭhena kṣitipratiṣṭhābhyām kṣitipratiṣṭhaiḥ
Dativekṣitipratiṣṭhāya kṣitipratiṣṭhābhyām kṣitipratiṣṭhebhyaḥ
Ablativekṣitipratiṣṭhāt kṣitipratiṣṭhābhyām kṣitipratiṣṭhebhyaḥ
Genitivekṣitipratiṣṭhasya kṣitipratiṣṭhayoḥ kṣitipratiṣṭhānām
Locativekṣitipratiṣṭhe kṣitipratiṣṭhayoḥ kṣitipratiṣṭheṣu

Compound kṣitipratiṣṭha -

Adverb -kṣitipratiṣṭham -kṣitipratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria