Declension table of ?kṣitipīṭha

Deva

NeuterSingularDualPlural
Nominativekṣitipīṭham kṣitipīṭhe kṣitipīṭhāni
Vocativekṣitipīṭha kṣitipīṭhe kṣitipīṭhāni
Accusativekṣitipīṭham kṣitipīṭhe kṣitipīṭhāni
Instrumentalkṣitipīṭhena kṣitipīṭhābhyām kṣitipīṭhaiḥ
Dativekṣitipīṭhāya kṣitipīṭhābhyām kṣitipīṭhebhyaḥ
Ablativekṣitipīṭhāt kṣitipīṭhābhyām kṣitipīṭhebhyaḥ
Genitivekṣitipīṭhasya kṣitipīṭhayoḥ kṣitipīṭhānām
Locativekṣitipīṭhe kṣitipīṭhayoḥ kṣitipīṭheṣu

Compound kṣitipīṭha -

Adverb -kṣitipīṭham -kṣitipīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria