Declension table of ?kṣitipati

Deva

MasculineSingularDualPlural
Nominativekṣitipatiḥ kṣitipatī kṣitipatayaḥ
Vocativekṣitipate kṣitipatī kṣitipatayaḥ
Accusativekṣitipatim kṣitipatī kṣitipatīn
Instrumentalkṣitipatinā kṣitipatibhyām kṣitipatibhiḥ
Dativekṣitipataye kṣitipatibhyām kṣitipatibhyaḥ
Ablativekṣitipateḥ kṣitipatibhyām kṣitipatibhyaḥ
Genitivekṣitipateḥ kṣitipatyoḥ kṣitipatīnām
Locativekṣitipatau kṣitipatyoḥ kṣitipatiṣu

Compound kṣitipati -

Adverb -kṣitipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria