Declension table of ?kṣitipāla

Deva

MasculineSingularDualPlural
Nominativekṣitipālaḥ kṣitipālau kṣitipālāḥ
Vocativekṣitipāla kṣitipālau kṣitipālāḥ
Accusativekṣitipālam kṣitipālau kṣitipālān
Instrumentalkṣitipālena kṣitipālābhyām kṣitipālaiḥ kṣitipālebhiḥ
Dativekṣitipālāya kṣitipālābhyām kṣitipālebhyaḥ
Ablativekṣitipālāt kṣitipālābhyām kṣitipālebhyaḥ
Genitivekṣitipālasya kṣitipālayoḥ kṣitipālānām
Locativekṣitipāle kṣitipālayoḥ kṣitipāleṣu

Compound kṣitipāla -

Adverb -kṣitipālam -kṣitipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria