Declension table of ?kṣitinandana

Deva

MasculineSingularDualPlural
Nominativekṣitinandanaḥ kṣitinandanau kṣitinandanāḥ
Vocativekṣitinandana kṣitinandanau kṣitinandanāḥ
Accusativekṣitinandanam kṣitinandanau kṣitinandanān
Instrumentalkṣitinandanena kṣitinandanābhyām kṣitinandanaiḥ kṣitinandanebhiḥ
Dativekṣitinandanāya kṣitinandanābhyām kṣitinandanebhyaḥ
Ablativekṣitinandanāt kṣitinandanābhyām kṣitinandanebhyaḥ
Genitivekṣitinandanasya kṣitinandanayoḥ kṣitinandanānām
Locativekṣitinandane kṣitinandanayoḥ kṣitinandaneṣu

Compound kṣitinandana -

Adverb -kṣitinandanam -kṣitinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria