Declension table of ?kṣitinanda

Deva

MasculineSingularDualPlural
Nominativekṣitinandaḥ kṣitinandau kṣitinandāḥ
Vocativekṣitinanda kṣitinandau kṣitinandāḥ
Accusativekṣitinandam kṣitinandau kṣitinandān
Instrumentalkṣitinandena kṣitinandābhyām kṣitinandaiḥ kṣitinandebhiḥ
Dativekṣitinandāya kṣitinandābhyām kṣitinandebhyaḥ
Ablativekṣitinandāt kṣitinandābhyām kṣitinandebhyaḥ
Genitivekṣitinandasya kṣitinandayoḥ kṣitinandānām
Locativekṣitinande kṣitinandayoḥ kṣitinandeṣu

Compound kṣitinanda -

Adverb -kṣitinandam -kṣitinandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria