Declension table of ?kṣitinātha

Deva

MasculineSingularDualPlural
Nominativekṣitināthaḥ kṣitināthau kṣitināthāḥ
Vocativekṣitinātha kṣitināthau kṣitināthāḥ
Accusativekṣitinātham kṣitināthau kṣitināthān
Instrumentalkṣitināthena kṣitināthābhyām kṣitināthaiḥ kṣitināthebhiḥ
Dativekṣitināthāya kṣitināthābhyām kṣitināthebhyaḥ
Ablativekṣitināthāt kṣitināthābhyām kṣitināthebhyaḥ
Genitivekṣitināthasya kṣitināthayoḥ kṣitināthānām
Locativekṣitināthe kṣitināthayoḥ kṣitinātheṣu

Compound kṣitinātha -

Adverb -kṣitinātham -kṣitināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria