Declension table of ?kṣitināga

Deva

MasculineSingularDualPlural
Nominativekṣitināgaḥ kṣitināgau kṣitināgāḥ
Vocativekṣitināga kṣitināgau kṣitināgāḥ
Accusativekṣitināgam kṣitināgau kṣitināgān
Instrumentalkṣitināgena kṣitināgābhyām kṣitināgaiḥ kṣitināgebhiḥ
Dativekṣitināgāya kṣitināgābhyām kṣitināgebhyaḥ
Ablativekṣitināgāt kṣitināgābhyām kṣitināgebhyaḥ
Genitivekṣitināgasya kṣitināgayoḥ kṣitināgānām
Locativekṣitināge kṣitināgayoḥ kṣitināgeṣu

Compound kṣitināga -

Adverb -kṣitināgam -kṣitināgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria