Declension table of ?kṣitilavabhuj

Deva

MasculineSingularDualPlural
Nominativekṣitilavabhuk kṣitilavabhujau kṣitilavabhujaḥ
Vocativekṣitilavabhuk kṣitilavabhujau kṣitilavabhujaḥ
Accusativekṣitilavabhujam kṣitilavabhujau kṣitilavabhujaḥ
Instrumentalkṣitilavabhujā kṣitilavabhugbhyām kṣitilavabhugbhiḥ
Dativekṣitilavabhuje kṣitilavabhugbhyām kṣitilavabhugbhyaḥ
Ablativekṣitilavabhujaḥ kṣitilavabhugbhyām kṣitilavabhugbhyaḥ
Genitivekṣitilavabhujaḥ kṣitilavabhujoḥ kṣitilavabhujām
Locativekṣitilavabhuji kṣitilavabhujoḥ kṣitilavabhukṣu

Compound kṣitilavabhuk -

Adverb -kṣitilavabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria