Declension table of ?kṣitikaṇa

Deva

MasculineSingularDualPlural
Nominativekṣitikaṇaḥ kṣitikaṇau kṣitikaṇāḥ
Vocativekṣitikaṇa kṣitikaṇau kṣitikaṇāḥ
Accusativekṣitikaṇam kṣitikaṇau kṣitikaṇān
Instrumentalkṣitikaṇena kṣitikaṇābhyām kṣitikaṇaiḥ kṣitikaṇebhiḥ
Dativekṣitikaṇāya kṣitikaṇābhyām kṣitikaṇebhyaḥ
Ablativekṣitikaṇāt kṣitikaṇābhyām kṣitikaṇebhyaḥ
Genitivekṣitikaṇasya kṣitikaṇayoḥ kṣitikaṇānām
Locativekṣitikaṇe kṣitikaṇayoḥ kṣitikaṇeṣu

Compound kṣitikaṇa -

Adverb -kṣitikaṇam -kṣitikaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria