Declension table of ?kṣitikṣit

Deva

MasculineSingularDualPlural
Nominativekṣitikṣit kṣitikṣitau kṣitikṣitaḥ
Vocativekṣitikṣit kṣitikṣitau kṣitikṣitaḥ
Accusativekṣitikṣitam kṣitikṣitau kṣitikṣitaḥ
Instrumentalkṣitikṣitā kṣitikṣidbhyām kṣitikṣidbhiḥ
Dativekṣitikṣite kṣitikṣidbhyām kṣitikṣidbhyaḥ
Ablativekṣitikṣitaḥ kṣitikṣidbhyām kṣitikṣidbhyaḥ
Genitivekṣitikṣitaḥ kṣitikṣitoḥ kṣitikṣitām
Locativekṣitikṣiti kṣitikṣitoḥ kṣitikṣitsu

Compound kṣitikṣit -

Adverb -kṣitikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria