Declension table of ?kṣitikṣamāvatā

Deva

FeminineSingularDualPlural
Nominativekṣitikṣamāvatā kṣitikṣamāvate kṣitikṣamāvatāḥ
Vocativekṣitikṣamāvate kṣitikṣamāvate kṣitikṣamāvatāḥ
Accusativekṣitikṣamāvatām kṣitikṣamāvate kṣitikṣamāvatāḥ
Instrumentalkṣitikṣamāvatayā kṣitikṣamāvatābhyām kṣitikṣamāvatābhiḥ
Dativekṣitikṣamāvatāyai kṣitikṣamāvatābhyām kṣitikṣamāvatābhyaḥ
Ablativekṣitikṣamāvatāyāḥ kṣitikṣamāvatābhyām kṣitikṣamāvatābhyaḥ
Genitivekṣitikṣamāvatāyāḥ kṣitikṣamāvatayoḥ kṣitikṣamāvatānām
Locativekṣitikṣamāvatāyām kṣitikṣamāvatayoḥ kṣitikṣamāvatāsu

Adverb -kṣitikṣamāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria