Declension table of ?kṣitikṣamāvat

Deva

NeuterSingularDualPlural
Nominativekṣitikṣamāvat kṣitikṣamāvantī kṣitikṣamāvatī kṣitikṣamāvanti
Vocativekṣitikṣamāvat kṣitikṣamāvantī kṣitikṣamāvatī kṣitikṣamāvanti
Accusativekṣitikṣamāvat kṣitikṣamāvantī kṣitikṣamāvatī kṣitikṣamāvanti
Instrumentalkṣitikṣamāvatā kṣitikṣamāvadbhyām kṣitikṣamāvadbhiḥ
Dativekṣitikṣamāvate kṣitikṣamāvadbhyām kṣitikṣamāvadbhyaḥ
Ablativekṣitikṣamāvataḥ kṣitikṣamāvadbhyām kṣitikṣamāvadbhyaḥ
Genitivekṣitikṣamāvataḥ kṣitikṣamāvatoḥ kṣitikṣamāvatām
Locativekṣitikṣamāvati kṣitikṣamāvatoḥ kṣitikṣamāvatsu

Adverb -kṣitikṣamāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria