Declension table of ?kṣitikṣamāvat

Deva

MasculineSingularDualPlural
Nominativekṣitikṣamāvān kṣitikṣamāvantau kṣitikṣamāvantaḥ
Vocativekṣitikṣamāvan kṣitikṣamāvantau kṣitikṣamāvantaḥ
Accusativekṣitikṣamāvantam kṣitikṣamāvantau kṣitikṣamāvataḥ
Instrumentalkṣitikṣamāvatā kṣitikṣamāvadbhyām kṣitikṣamāvadbhiḥ
Dativekṣitikṣamāvate kṣitikṣamāvadbhyām kṣitikṣamāvadbhyaḥ
Ablativekṣitikṣamāvataḥ kṣitikṣamāvadbhyām kṣitikṣamāvadbhyaḥ
Genitivekṣitikṣamāvataḥ kṣitikṣamāvatoḥ kṣitikṣamāvatām
Locativekṣitikṣamāvati kṣitikṣamāvatoḥ kṣitikṣamāvatsu

Compound kṣitikṣamāvat -

Adverb -kṣitikṣamāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria