Declension table of ?kṣitikṣama

Deva

MasculineSingularDualPlural
Nominativekṣitikṣamaḥ kṣitikṣamau kṣitikṣamāḥ
Vocativekṣitikṣama kṣitikṣamau kṣitikṣamāḥ
Accusativekṣitikṣamam kṣitikṣamau kṣitikṣamān
Instrumentalkṣitikṣameṇa kṣitikṣamābhyām kṣitikṣamaiḥ kṣitikṣamebhiḥ
Dativekṣitikṣamāya kṣitikṣamābhyām kṣitikṣamebhyaḥ
Ablativekṣitikṣamāt kṣitikṣamābhyām kṣitikṣamebhyaḥ
Genitivekṣitikṣamasya kṣitikṣamayoḥ kṣitikṣamāṇām
Locativekṣitikṣame kṣitikṣamayoḥ kṣitikṣameṣu

Compound kṣitikṣama -

Adverb -kṣitikṣamam -kṣitikṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria