Declension table of ?kṣitijatva

Deva

NeuterSingularDualPlural
Nominativekṣitijatvam kṣitijatve kṣitijatvāni
Vocativekṣitijatva kṣitijatve kṣitijatvāni
Accusativekṣitijatvam kṣitijatve kṣitijatvāni
Instrumentalkṣitijatvena kṣitijatvābhyām kṣitijatvaiḥ
Dativekṣitijatvāya kṣitijatvābhyām kṣitijatvebhyaḥ
Ablativekṣitijatvāt kṣitijatvābhyām kṣitijatvebhyaḥ
Genitivekṣitijatvasya kṣitijatvayoḥ kṣitijatvānām
Locativekṣitijatve kṣitijatvayoḥ kṣitijatveṣu

Compound kṣitijatva -

Adverb -kṣitijatvam -kṣitijatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria