Declension table of ?kṣitija

Deva

NeuterSingularDualPlural
Nominativekṣitijam kṣitije kṣitijāni
Vocativekṣitija kṣitije kṣitijāni
Accusativekṣitijam kṣitije kṣitijāni
Instrumentalkṣitijena kṣitijābhyām kṣitijaiḥ
Dativekṣitijāya kṣitijābhyām kṣitijebhyaḥ
Ablativekṣitijāt kṣitijābhyām kṣitijebhyaḥ
Genitivekṣitijasya kṣitijayoḥ kṣitijānām
Locativekṣitije kṣitijayoḥ kṣitijeṣu

Compound kṣitija -

Adverb -kṣitijam -kṣitijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria