Declension table of ?kṣitija

Deva

MasculineSingularDualPlural
Nominativekṣitijaḥ kṣitijau kṣitijāḥ
Vocativekṣitija kṣitijau kṣitijāḥ
Accusativekṣitijam kṣitijau kṣitijān
Instrumentalkṣitijena kṣitijābhyām kṣitijaiḥ kṣitijebhiḥ
Dativekṣitijāya kṣitijābhyām kṣitijebhyaḥ
Ablativekṣitijāt kṣitijābhyām kṣitijebhyaḥ
Genitivekṣitijasya kṣitijayoḥ kṣitijānām
Locativekṣitije kṣitijayoḥ kṣitijeṣu

Compound kṣitija -

Adverb -kṣitijam -kṣitijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria