Declension table of ?kṣitīśvara

Deva

MasculineSingularDualPlural
Nominativekṣitīśvaraḥ kṣitīśvarau kṣitīśvarāḥ
Vocativekṣitīśvara kṣitīśvarau kṣitīśvarāḥ
Accusativekṣitīśvaram kṣitīśvarau kṣitīśvarān
Instrumentalkṣitīśvareṇa kṣitīśvarābhyām kṣitīśvaraiḥ kṣitīśvarebhiḥ
Dativekṣitīśvarāya kṣitīśvarābhyām kṣitīśvarebhyaḥ
Ablativekṣitīśvarāt kṣitīśvarābhyām kṣitīśvarebhyaḥ
Genitivekṣitīśvarasya kṣitīśvarayoḥ kṣitīśvarāṇām
Locativekṣitīśvare kṣitīśvarayoḥ kṣitīśvareṣu

Compound kṣitīśvara -

Adverb -kṣitīśvaram -kṣitīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria