Declension table of ?kṣitidina

Deva

NeuterSingularDualPlural
Nominativekṣitidinam kṣitidine kṣitidināni
Vocativekṣitidina kṣitidine kṣitidināni
Accusativekṣitidinam kṣitidine kṣitidināni
Instrumentalkṣitidinena kṣitidinābhyām kṣitidinaiḥ
Dativekṣitidināya kṣitidinābhyām kṣitidinebhyaḥ
Ablativekṣitidināt kṣitidinābhyām kṣitidinebhyaḥ
Genitivekṣitidinasya kṣitidinayoḥ kṣitidinānām
Locativekṣitidine kṣitidinayoḥ kṣitidineṣu

Compound kṣitidina -

Adverb -kṣitidinam -kṣitidināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria