Declension table of ?kṣitidhāriṇī

Deva

FeminineSingularDualPlural
Nominativekṣitidhāriṇī kṣitidhāriṇyau kṣitidhāriṇyaḥ
Vocativekṣitidhāriṇi kṣitidhāriṇyau kṣitidhāriṇyaḥ
Accusativekṣitidhāriṇīm kṣitidhāriṇyau kṣitidhāriṇīḥ
Instrumentalkṣitidhāriṇyā kṣitidhāriṇībhyām kṣitidhāriṇībhiḥ
Dativekṣitidhāriṇyai kṣitidhāriṇībhyām kṣitidhāriṇībhyaḥ
Ablativekṣitidhāriṇyāḥ kṣitidhāriṇībhyām kṣitidhāriṇībhyaḥ
Genitivekṣitidhāriṇyāḥ kṣitidhāriṇyoḥ kṣitidhāriṇīnām
Locativekṣitidhāriṇyām kṣitidhāriṇyoḥ kṣitidhāriṇīṣu

Compound kṣitidhāriṇi - kṣitidhāriṇī -

Adverb -kṣitidhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria