Declension table of ?kṣitidevatā

Deva

FeminineSingularDualPlural
Nominativekṣitidevatā kṣitidevate kṣitidevatāḥ
Vocativekṣitidevate kṣitidevate kṣitidevatāḥ
Accusativekṣitidevatām kṣitidevate kṣitidevatāḥ
Instrumentalkṣitidevatayā kṣitidevatābhyām kṣitidevatābhiḥ
Dativekṣitidevatāyai kṣitidevatābhyām kṣitidevatābhyaḥ
Ablativekṣitidevatāyāḥ kṣitidevatābhyām kṣitidevatābhyaḥ
Genitivekṣitidevatāyāḥ kṣitidevatayoḥ kṣitidevatānām
Locativekṣitidevatāyām kṣitidevatayoḥ kṣitidevatāsu

Adverb -kṣitidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria