Declension table of ?kṣitibhū

Deva

FeminineSingularDualPlural
Nominativekṣitibhūḥ kṣitibhuvau kṣitibhuvaḥ
Vocativekṣitibhūḥ kṣitibhu kṣitibhuvau kṣitibhuvaḥ
Accusativekṣitibhuvam kṣitibhuvau kṣitibhuvaḥ
Instrumentalkṣitibhuvā kṣitibhūbhyām kṣitibhūbhiḥ
Dativekṣitibhuvai kṣitibhuve kṣitibhūbhyām kṣitibhūbhyaḥ
Ablativekṣitibhuvāḥ kṣitibhuvaḥ kṣitibhūbhyām kṣitibhūbhyaḥ
Genitivekṣitibhuvāḥ kṣitibhuvaḥ kṣitibhuvoḥ kṣitibhūnām kṣitibhuvām
Locativekṣitibhuvi kṣitibhuvām kṣitibhuvoḥ kṣitibhūṣu

Compound kṣitibhū -

Adverb -kṣitibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria