Declension table of ?kṣiti

Deva

MasculineSingularDualPlural
Nominativekṣitiḥ kṣitī kṣitayaḥ
Vocativekṣite kṣitī kṣitayaḥ
Accusativekṣitim kṣitī kṣitīn
Instrumentalkṣitinā kṣitibhyām kṣitibhiḥ
Dativekṣitaye kṣitibhyām kṣitibhyaḥ
Ablativekṣiteḥ kṣitibhyām kṣitibhyaḥ
Genitivekṣiteḥ kṣityoḥ kṣitīnām
Locativekṣitau kṣityoḥ kṣitiṣu

Compound kṣiti -

Adverb -kṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria