Declension table of ?kṣiti

Deva

FeminineSingularDualPlural
Nominativekṣitiḥ kṣitī kṣitayaḥ
Vocativekṣite kṣitī kṣitayaḥ
Accusativekṣitim kṣitī kṣitīḥ
Instrumentalkṣityā kṣitibhyām kṣitibhiḥ
Dativekṣityai kṣitaye kṣitibhyām kṣitibhyaḥ
Ablativekṣityāḥ kṣiteḥ kṣitibhyām kṣitibhyaḥ
Genitivekṣityāḥ kṣiteḥ kṣityoḥ kṣitīnām
Locativekṣityām kṣitau kṣityoḥ kṣitiṣu

Compound kṣiti -

Adverb -kṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria