Declension table of ?kṣipyat

Deva

MasculineSingularDualPlural
Nominativekṣipyan kṣipyantau kṣipyantaḥ
Vocativekṣipyan kṣipyantau kṣipyantaḥ
Accusativekṣipyantam kṣipyantau kṣipyataḥ
Instrumentalkṣipyatā kṣipyadbhyām kṣipyadbhiḥ
Dativekṣipyate kṣipyadbhyām kṣipyadbhyaḥ
Ablativekṣipyataḥ kṣipyadbhyām kṣipyadbhyaḥ
Genitivekṣipyataḥ kṣipyatoḥ kṣipyatām
Locativekṣipyati kṣipyatoḥ kṣipyatsu

Compound kṣipyat -

Adverb -kṣipyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria