Declension table of ?kṣipyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣipyamāṇam kṣipyamāṇe kṣipyamāṇāni
Vocativekṣipyamāṇa kṣipyamāṇe kṣipyamāṇāni
Accusativekṣipyamāṇam kṣipyamāṇe kṣipyamāṇāni
Instrumentalkṣipyamāṇena kṣipyamāṇābhyām kṣipyamāṇaiḥ
Dativekṣipyamāṇāya kṣipyamāṇābhyām kṣipyamāṇebhyaḥ
Ablativekṣipyamāṇāt kṣipyamāṇābhyām kṣipyamāṇebhyaḥ
Genitivekṣipyamāṇasya kṣipyamāṇayoḥ kṣipyamāṇānām
Locativekṣipyamāṇe kṣipyamāṇayoḥ kṣipyamāṇeṣu

Compound kṣipyamāṇa -

Adverb -kṣipyamāṇam -kṣipyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria