Declension table of ?kṣiptatā

Deva

FeminineSingularDualPlural
Nominativekṣiptatā kṣiptate kṣiptatāḥ
Vocativekṣiptate kṣiptate kṣiptatāḥ
Accusativekṣiptatām kṣiptate kṣiptatāḥ
Instrumentalkṣiptatayā kṣiptatābhyām kṣiptatābhiḥ
Dativekṣiptatāyai kṣiptatābhyām kṣiptatābhyaḥ
Ablativekṣiptatāyāḥ kṣiptatābhyām kṣiptatābhyaḥ
Genitivekṣiptatāyāḥ kṣiptatayoḥ kṣiptatānām
Locativekṣiptatāyām kṣiptatayoḥ kṣiptatāsu

Adverb -kṣiptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria