Declension table of ?kṣiptadehā

Deva

FeminineSingularDualPlural
Nominativekṣiptadehā kṣiptadehe kṣiptadehāḥ
Vocativekṣiptadehe kṣiptadehe kṣiptadehāḥ
Accusativekṣiptadehām kṣiptadehe kṣiptadehāḥ
Instrumentalkṣiptadehayā kṣiptadehābhyām kṣiptadehābhiḥ
Dativekṣiptadehāyai kṣiptadehābhyām kṣiptadehābhyaḥ
Ablativekṣiptadehāyāḥ kṣiptadehābhyām kṣiptadehābhyaḥ
Genitivekṣiptadehāyāḥ kṣiptadehayoḥ kṣiptadehānām
Locativekṣiptadehāyām kṣiptadehayoḥ kṣiptadehāsu

Adverb -kṣiptadeham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria