Declension table of ?kṣiptadeha

Deva

NeuterSingularDualPlural
Nominativekṣiptadeham kṣiptadehe kṣiptadehāni
Vocativekṣiptadeha kṣiptadehe kṣiptadehāni
Accusativekṣiptadeham kṣiptadehe kṣiptadehāni
Instrumentalkṣiptadehena kṣiptadehābhyām kṣiptadehaiḥ
Dativekṣiptadehāya kṣiptadehābhyām kṣiptadehebhyaḥ
Ablativekṣiptadehāt kṣiptadehābhyām kṣiptadehebhyaḥ
Genitivekṣiptadehasya kṣiptadehayoḥ kṣiptadehānām
Locativekṣiptadehe kṣiptadehayoḥ kṣiptadeheṣu

Compound kṣiptadeha -

Adverb -kṣiptadeham -kṣiptadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria