Declension table of ?kṣiptacitta

Deva

NeuterSingularDualPlural
Nominativekṣiptacittam kṣiptacitte kṣiptacittāni
Vocativekṣiptacitta kṣiptacitte kṣiptacittāni
Accusativekṣiptacittam kṣiptacitte kṣiptacittāni
Instrumentalkṣiptacittena kṣiptacittābhyām kṣiptacittaiḥ
Dativekṣiptacittāya kṣiptacittābhyām kṣiptacittebhyaḥ
Ablativekṣiptacittāt kṣiptacittābhyām kṣiptacittebhyaḥ
Genitivekṣiptacittasya kṣiptacittayoḥ kṣiptacittānām
Locativekṣiptacitte kṣiptacittayoḥ kṣiptacitteṣu

Compound kṣiptacitta -

Adverb -kṣiptacittam -kṣiptacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria