Declension table of ?kṣiptacitta

Deva

MasculineSingularDualPlural
Nominativekṣiptacittaḥ kṣiptacittau kṣiptacittāḥ
Vocativekṣiptacitta kṣiptacittau kṣiptacittāḥ
Accusativekṣiptacittam kṣiptacittau kṣiptacittān
Instrumentalkṣiptacittena kṣiptacittābhyām kṣiptacittaiḥ kṣiptacittebhiḥ
Dativekṣiptacittāya kṣiptacittābhyām kṣiptacittebhyaḥ
Ablativekṣiptacittāt kṣiptacittābhyām kṣiptacittebhyaḥ
Genitivekṣiptacittasya kṣiptacittayoḥ kṣiptacittānām
Locativekṣiptacitte kṣiptacittayoḥ kṣiptacitteṣu

Compound kṣiptacitta -

Adverb -kṣiptacittam -kṣiptacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria