Declension table of ?kṣiptabheṣajī

Deva

FeminineSingularDualPlural
Nominativekṣiptabheṣajī kṣiptabheṣajyau kṣiptabheṣajyaḥ
Vocativekṣiptabheṣaji kṣiptabheṣajyau kṣiptabheṣajyaḥ
Accusativekṣiptabheṣajīm kṣiptabheṣajyau kṣiptabheṣajīḥ
Instrumentalkṣiptabheṣajyā kṣiptabheṣajībhyām kṣiptabheṣajībhiḥ
Dativekṣiptabheṣajyai kṣiptabheṣajībhyām kṣiptabheṣajībhyaḥ
Ablativekṣiptabheṣajyāḥ kṣiptabheṣajībhyām kṣiptabheṣajībhyaḥ
Genitivekṣiptabheṣajyāḥ kṣiptabheṣajyoḥ kṣiptabheṣajīnām
Locativekṣiptabheṣajyām kṣiptabheṣajyoḥ kṣiptabheṣajīṣu

Compound kṣiptabheṣaji - kṣiptabheṣajī -

Adverb -kṣiptabheṣaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria