Declension table of ?kṣipreṣu

Deva

NeuterSingularDualPlural
Nominativekṣipreṣu kṣipreṣuṇī kṣipreṣūṇi
Vocativekṣipreṣu kṣipreṣuṇī kṣipreṣūṇi
Accusativekṣipreṣu kṣipreṣuṇī kṣipreṣūṇi
Instrumentalkṣipreṣuṇā kṣipreṣubhyām kṣipreṣubhiḥ
Dativekṣipreṣuṇe kṣipreṣubhyām kṣipreṣubhyaḥ
Ablativekṣipreṣuṇaḥ kṣipreṣubhyām kṣipreṣubhyaḥ
Genitivekṣipreṣuṇaḥ kṣipreṣuṇoḥ kṣipreṣūṇām
Locativekṣipreṣuṇi kṣipreṣuṇoḥ kṣipreṣuṣu

Compound kṣipreṣu -

Adverb -kṣipreṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria