Declension table of ?kṣipreṣu

Deva

MasculineSingularDualPlural
Nominativekṣipreṣuḥ kṣipreṣū kṣipreṣavaḥ
Vocativekṣipreṣo kṣipreṣū kṣipreṣavaḥ
Accusativekṣipreṣum kṣipreṣū kṣipreṣūn
Instrumentalkṣipreṣuṇā kṣipreṣubhyām kṣipreṣubhiḥ
Dativekṣipreṣave kṣipreṣubhyām kṣipreṣubhyaḥ
Ablativekṣipreṣoḥ kṣipreṣubhyām kṣipreṣubhyaḥ
Genitivekṣipreṣoḥ kṣipreṣvoḥ kṣipreṣūṇām
Locativekṣipreṣau kṣipreṣvoḥ kṣipreṣuṣu

Compound kṣipreṣu -

Adverb -kṣipreṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria