Declension table of ?kṣipraśyena

Deva

MasculineSingularDualPlural
Nominativekṣipraśyenaḥ kṣipraśyenau kṣipraśyenāḥ
Vocativekṣipraśyena kṣipraśyenau kṣipraśyenāḥ
Accusativekṣipraśyenam kṣipraśyenau kṣipraśyenān
Instrumentalkṣipraśyenena kṣipraśyenābhyām kṣipraśyenaiḥ kṣipraśyenebhiḥ
Dativekṣipraśyenāya kṣipraśyenābhyām kṣipraśyenebhyaḥ
Ablativekṣipraśyenāt kṣipraśyenābhyām kṣipraśyenebhyaḥ
Genitivekṣipraśyenasya kṣipraśyenayoḥ kṣipraśyenānām
Locativekṣipraśyene kṣipraśyenayoḥ kṣipraśyeneṣu

Compound kṣipraśyena -

Adverb -kṣipraśyenam -kṣipraśyenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria