Declension table of ?kṣiprasandhi_ā

Deva

FeminineSingularDualPlural
Nominativekṣiprasandhi_ā kṣiprasandhi_e kṣiprasandhi_āḥ
Vocativekṣiprasandhi_e kṣiprasandhi_e kṣiprasandhi_āḥ
Accusativekṣiprasandhi_ām kṣiprasandhi_e kṣiprasandhi_āḥ
Instrumentalkṣiprasandhi_ayā kṣiprasandhi_ābhyām kṣiprasandhi_ābhiḥ
Dativekṣiprasandhi_āyai kṣiprasandhi_ābhyām kṣiprasandhi_ābhyaḥ
Ablativekṣiprasandhi_āyāḥ kṣiprasandhi_ābhyām kṣiprasandhi_ābhyaḥ
Genitivekṣiprasandhi_āyāḥ kṣiprasandhi_ayoḥ kṣiprasandhi_ānām
Locativekṣiprasandhi_āyām kṣiprasandhi_ayoḥ kṣiprasandhi_āsu

Adverb -kṣiprasandhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria