Declension table of ?kṣiprapākin

Deva

MasculineSingularDualPlural
Nominativekṣiprapākī kṣiprapākiṇau kṣiprapākiṇaḥ
Vocativekṣiprapākin kṣiprapākiṇau kṣiprapākiṇaḥ
Accusativekṣiprapākiṇam kṣiprapākiṇau kṣiprapākiṇaḥ
Instrumentalkṣiprapākiṇā kṣiprapākibhyām kṣiprapākibhiḥ
Dativekṣiprapākiṇe kṣiprapākibhyām kṣiprapākibhyaḥ
Ablativekṣiprapākiṇaḥ kṣiprapākibhyām kṣiprapākibhyaḥ
Genitivekṣiprapākiṇaḥ kṣiprapākiṇoḥ kṣiprapākiṇām
Locativekṣiprapākiṇi kṣiprapākiṇoḥ kṣiprapākiṣu

Compound kṣiprapāki -

Adverb -kṣiprapāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria