Declension table of ?kṣipraniścayā

Deva

FeminineSingularDualPlural
Nominativekṣipraniścayā kṣipraniścaye kṣipraniścayāḥ
Vocativekṣipraniścaye kṣipraniścaye kṣipraniścayāḥ
Accusativekṣipraniścayām kṣipraniścaye kṣipraniścayāḥ
Instrumentalkṣipraniścayayā kṣipraniścayābhyām kṣipraniścayābhiḥ
Dativekṣipraniścayāyai kṣipraniścayābhyām kṣipraniścayābhyaḥ
Ablativekṣipraniścayāyāḥ kṣipraniścayābhyām kṣipraniścayābhyaḥ
Genitivekṣipraniścayāyāḥ kṣipraniścayayoḥ kṣipraniścayānām
Locativekṣipraniścayāyām kṣipraniścayayoḥ kṣipraniścayāsu

Adverb -kṣipraniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria