Declension table of ?kṣipraniścaya

Deva

MasculineSingularDualPlural
Nominativekṣipraniścayaḥ kṣipraniścayau kṣipraniścayāḥ
Vocativekṣipraniścaya kṣipraniścayau kṣipraniścayāḥ
Accusativekṣipraniścayam kṣipraniścayau kṣipraniścayān
Instrumentalkṣipraniścayena kṣipraniścayābhyām kṣipraniścayaiḥ kṣipraniścayebhiḥ
Dativekṣipraniścayāya kṣipraniścayābhyām kṣipraniścayebhyaḥ
Ablativekṣipraniścayāt kṣipraniścayābhyām kṣipraniścayebhyaḥ
Genitivekṣipraniścayasya kṣipraniścayayoḥ kṣipraniścayānām
Locativekṣipraniścaye kṣipraniścayayoḥ kṣipraniścayeṣu

Compound kṣipraniścaya -

Adverb -kṣipraniścayam -kṣipraniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria