Declension table of ?kṣiprakāritā

Deva

FeminineSingularDualPlural
Nominativekṣiprakāritā kṣiprakārite kṣiprakāritāḥ
Vocativekṣiprakārite kṣiprakārite kṣiprakāritāḥ
Accusativekṣiprakāritām kṣiprakārite kṣiprakāritāḥ
Instrumentalkṣiprakāritayā kṣiprakāritābhyām kṣiprakāritābhiḥ
Dativekṣiprakāritāyai kṣiprakāritābhyām kṣiprakāritābhyaḥ
Ablativekṣiprakāritāyāḥ kṣiprakāritābhyām kṣiprakāritābhyaḥ
Genitivekṣiprakāritāyāḥ kṣiprakāritayoḥ kṣiprakāritānām
Locativekṣiprakāritāyām kṣiprakāritayoḥ kṣiprakāritāsu

Adverb -kṣiprakāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria