Declension table of ?kṣiprakārin

Deva

MasculineSingularDualPlural
Nominativekṣiprakārī kṣiprakāriṇau kṣiprakāriṇaḥ
Vocativekṣiprakārin kṣiprakāriṇau kṣiprakāriṇaḥ
Accusativekṣiprakāriṇam kṣiprakāriṇau kṣiprakāriṇaḥ
Instrumentalkṣiprakāriṇā kṣiprakāribhyām kṣiprakāribhiḥ
Dativekṣiprakāriṇe kṣiprakāribhyām kṣiprakāribhyaḥ
Ablativekṣiprakāriṇaḥ kṣiprakāribhyām kṣiprakāribhyaḥ
Genitivekṣiprakāriṇaḥ kṣiprakāriṇoḥ kṣiprakāriṇām
Locativekṣiprakāriṇi kṣiprakāriṇoḥ kṣiprakāriṣu

Compound kṣiprakāri -

Adverb -kṣiprakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria