Declension table of ?kṣiprakāma

Deva

NeuterSingularDualPlural
Nominativekṣiprakāmam kṣiprakāme kṣiprakāmāṇi
Vocativekṣiprakāma kṣiprakāme kṣiprakāmāṇi
Accusativekṣiprakāmam kṣiprakāme kṣiprakāmāṇi
Instrumentalkṣiprakāmeṇa kṣiprakāmābhyām kṣiprakāmaiḥ
Dativekṣiprakāmāya kṣiprakāmābhyām kṣiprakāmebhyaḥ
Ablativekṣiprakāmāt kṣiprakāmābhyām kṣiprakāmebhyaḥ
Genitivekṣiprakāmasya kṣiprakāmayoḥ kṣiprakāmāṇām
Locativekṣiprakāme kṣiprakāmayoḥ kṣiprakāmeṣu

Compound kṣiprakāma -

Adverb -kṣiprakāmam -kṣiprakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria